________________
-
जोणियाणं रुक्खाणं सरीरा नाणावण्णा जावमक्खायं। जहा पुढविजोणियाणं रुक्खाणं चत्तारि NR गमा अज्झारुहाण वि तहेव तणाणं ओसहीणं [ हरियाणं चत्तारि आलावगा भाणियवा इक्केके । ___ व्याख्या-अथानन्तरमेतद्वक्ष्यमाणमारूयात, तद्यथा-वहै के सवास्तथाविधकम्मोदयादुदकयोनिका उदकसम्भवा | पावत्कर्मनिदानेन सन्दानितास्तदुपक्रमा भवन्ति, ते च तत्कम्मवशगा नानाविधयोनिकेदकेषु वक्षत्वेन पिनकोवलादित्वेन)
वृत्तामन्ति' उत्पद्यन्ते | ये च जीवा उदकयोनिका वृक्षत्वेनोपनास्ते तच्छरीर-मुदकशरीरमाहारयन्ति, न केवलं तदेव, अन्यदपि पृथिवीकायादिकं शरीरमादारयन्तीति । शेष पूर्वना । पथा पृषितिरोनिकाना वृक्षाणां चत्वार आलापका पाया वादकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यं, तदुत्पमानामपरस्य प्रागुक्तस्यविकल्पाभावादिति । किं तर्हि १ एक एवालापको भवति,[ए]तेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्प. का स्पामावादिति, एते चोदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोबसेया इति ।
अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थ बुकमा नाणाविहजोणिएसु उदएसु उदमत्ताए अवगत्ताए पणगचाए सेवालत्ताए कलंबुगताए | हडताए कसेरुगताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिणसाए सुभयचाए
पतचिन्हान्तर्गतः पाठो साफदोषजा सम्माम्यते, वृत्तिष्वनुपरम्मात् |
Asana...
-