________________
आलापका वाच्याः । कुछणेषु त्वेक एव आलापको द्रष्टव्यः, स चार्य -
अहावरं पुरस्वायं इगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनिदाणेणं तत्थ बुक्कमा णाणाविइजोणियासु पुढवीसु आयत्ताए वायत्ताए कायत्ताए कूद्दणत्ताए, कंदु[क]ताए उह[]यत्ता निहलि[णि] यत्ताए सच्छवार उत्तगवाद वासाशिवाय क्रूरताए विउद्वंति, ते जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारैति, ते जीवा आहारिति पुढवी सरीरं जाव संत, अवरे वियणं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा नाणावण्णा जावकखायं । इक्को चेव आलावगो, सेसा तिन्नि नत्थि ।
व्याख्या--कुछणेष्वेक एवालापको ज्ञेयः शेषास्त्रयो न सन्ति तद्योनिकानामपरेषामभावादिति । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽवगन्तव्याः प्रज्ञापनातो वा अत्रसेया इति । सम्प्रतम काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाहअहावरं पुरखायं इद्देगतिया सत्ता उद्गजोणिया उद्गसंभवा जाव कम्मनियाणेणं तत्थ तुकमा णाणाविह जोणिएसु उदगेसु रुक्खत्ताए विउति, ते जीवा तेर्सि नाणाविहजोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेर्सि उद्ग