________________
糖訂收
T
पुढ
तत्ताप विउति, ते जीवा तेसिं नाणाविह जोणियाणं पुढवीणं सिणेहमाहारिंति जाव ते जीवा कम्मो भवतीति मक्खायं १ [ सू० ९] एवं पुढविओोणिएसु तणेसु तणत्ताए विउद्वंति, जाव मक्खातं २ [ सू० १० ] एवं तणजोणिएसु तणेसु तणत्ताए विउति, तणजोणियं तणसरीरं च आहारिंति जावमक्खायं ३ । एवं तणजोणिषसु तणेसु मूलत्ताए जाव बीयचाए विउर्हति ते जीवा जाव [ एव ] मक्खायं ४ |
व्याख्या - अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा-इके सत्बा: [ पृथिवीयोनिकाः ] पृथिवीसम्भवाः [पृथिवी-] व्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार्या[चत्वार आ]लापकाः एवं तृणान्यप्याश्रित्य द्रष्टव्यास्ते चामी-नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति १ । द्वितीयं तु पृथिवी योनिकेषु तृणेषूत्पद्यन्ते तृणशरीरं बाहारयन्ति २ । तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यन्ते तृण [ योनिकं ] वृणशरीरं चाहारयन्ति ३ । चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषुत्पद्यन्ते तृणशरीरं श्राहारयन्तीत्येवं पावदाख्यातमिति ४ ।
[ एवं ] ओसहीणं चत्तारि आलावगा, एवं हरियाण वि चत्तारि आलावगा [ सू० ११] व्याख्या - एवमौषध्याभयाश्वत्वार आलापका भणनीयाः, नवरं -औषधीग्रहणं कर्त्तव्यं, एवं हरिताश्रयाश्रस्वारः