________________
doe
सहयोनिकानामध्यारुहाणां पानि शरीराणि तान्याहारयन्ति । द्वितीयसूत्रे प्रक्षयोनिकानामन्यारहाणां यानि परीराणि तानि अपरेऽभ्यासहजीवा आहारयन्ति, तृतीये स्वध्यारुहयोनिकानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः । इदं तु | चतुर्थक, तद्यथा___अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाप कम्मनिदाणेणं तत्थ वुकमा अज्झारुहजोणिएसु अज्झारुहेसु( अज्झारुहत्ताए )मूलत्ताए जाव बीयत्ताए विउद्घति, से जीवा तेसिं अज्झारुहजोणियाणं अज्झारुहाणं सिणेहमाहारिति(ते जीवा आहारित पुढवीसरीरं आउ०) जाव( सारूविकडं संतं, )अवरे वि य णं तेसिं अज्झारुहजोणियाणं (अज्झारुहाणं) मूलाणं जाव बीयाणं सरीरा नाणावपणा जावमक्खायं ॥ [ सू०८] ___ व्याख्या-अथापरमिदमाख्यातं, तद्यथा-ईके सत्त्वा अध्यायोनिकेवध्यारुहेषु मूलकन्दस्कन्धत्वशाखाप्रालपत्रपुष्पफलचीजमानोत्पद्यन्ते, ते तथाविधकम्मोपगा भवन्तीत्येतदाख्यातमिति । शेषं पूर्ववदिति । साम्प्रतं इचव्यतिरिक्त शेषवनस्पतिकायमाश्रित्याह
अहावरं पुरक्खायं इहेगतिया सत्ता पुडविजोणिया पुढविसंभवा जाव नाणाविहासु जोणिया