________________
साविक संसं, अवरे त्रि य णं तेसिं अज्झारुहजोणियाणं अज्झारुद्दाणं सरीरा नाणावण्णा जावखायं ॥ [ सूत्रं ६ ]
व्याया— अभार पुरा
योनिकेषु वृक्षेष अभ्यारुदाः प्रतिपादितास्ते देवापरे प्रतिप्रदेशोपकर्णारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते ते च जीवा अध्यारुहप्रदेशेषूत्वमा अध्यारुहजीवास्तेषां स्वयोनिभूतानि शरीरा याहारयन्ति तत्रापशम्यपि पृथिव्यादीनि शरीराण्याहारयन्ति, अपराणि चाध्यारुहसम्भवाना मध्यारुह जीवानां नानावर्णकादीनि शरीराणि भवन्त्येवमाख्यातमिति द्वितीयं सूत्रम् २ ||
अहावरं पुरखायं इहेगतिया सत्ता अज्झारु जोणिया अज्झारुहसंभवा जाव कम्मनिदाणेणं तस्थ बुकमा अज्झारुह ( रुक्ख ) जोणिएसु ( अज्झारुहेसु ) अज्झारुहत्ताए बिउहंति, ते जीवा तेर्सि अज्झारु जोणियाणं अज्झारुद्वाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं आउ [] सरीरं ] जाव सारूविकद्धं संतं, अवरे वि य णं तेर्सि अज्झारुहजोणियाणं अज्झारुहाणं सरीरा नाणावन्ना आवमक्खायं ॥ [ सू० ७]
व्याख्या - मथापरं पुराऽऽख्यातमिके सच्चा अध्यारुहसम्मवेष्वभ्यारुद्देष्वन्याहहत्वेनोत्पद्यन्ते ये चैवमुत्पद्यन्ते तेऽभ्या