________________
अझरुहाणं सरीरा नाणावण्णा जावमक्खायं ॥ [ सूत्रं ५]
-
व्याख्या - मथापरमेतत्पुराsssयातं यद्वक्ष्यमाणमिहैके सच्चा वृक्षयोनिका भवन्ति, तत्र ये ते पृथिवीयोनिका स्तेष्वेव प्रतिप्रदेशतया ये अपरे समुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, तेषु च वृक्षयोनिषु वृक्षेषु कम्र्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहा-वृक्षोपरि जाता वृचा इत्यभिधीयन्ते । तेच लक्षाभिधानाः कामवृक्षाभिधाना वा द्रष्टव्यास्तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इदं प्रथमं सूत्रं । इहापि प्राग्वचत्वारि सूत्राणि द्रष्टव्यानि तद्यथा-वृक्षयोनिकेषु वृक्षेष्त्रपरेऽध्यारुहाः समुत्पद्यन्ते, वे च तत्रोत्पन्नाः स्वयोनिभूतं वनस्पतिशरीरमाहारयन्ति तथा पृथिव्यप्तेजोवाय्वादीनां शरीरकमादारयन्ति, वच्छरीरमादारित सदविचं विद्धस्तं विपरिणामितमात्मसात्कृतं स्वकायावयवत्या व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासँस्थानानि शरीराणि भवन्ति, ते जीवास्तत्र स्वकृत कम्मोपपत्रा भवन्त्येतदाख्यातमिति प्रथमं सूत्रम् १ ॥
अहावरं पुरखायं इद्देगतिया सत्ता अज्झारुहजोणिया अज्झारुहसंभवा जाव कम्मनिदाणेणं तस्थ वुक्कमा रुक्खजोणिपसु अज्झारुहेसु अज्झारुदत्ताय त्रिउद्वंति, ते जीवा तेर्सि अज्झारुह[ रुक्ख ] जोणियाणं अज्झारुहाणं सिणेहमाहारिंति, ते जीवा [ आहारिति ]पुढविसरीरं जाव