________________
का
ए ।
३॥
तेउवाउवणस्सइसरीरं नाणाविद्वाणं तस्थावराणं पाणाणं सरीरं अचित्तं कुति परिविद्धत्थं सरीरं जाव सारूविकडे संतं, अवरे विय णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णा नाणागंधा जाव नाणाविह सरीरपोग्गलविउविता ते जीवाना भरतीति मावं ॥ [ सूत्रं ४ ]
*याख्या - अयमालापको व्याख्यात एवं प्राखर्चते, अत्र तु लिखितोऽस्ति मया, (परं) सम्यन्नाऽयमतोऽस्ति, तेन विद्वद्भिः सम्यग् विचार्य वाचनीयः + | साम्प्रतं वृक्षोपर्युपपन्नान् वृक्षानाश्रित्याह
अहावरं पुरखायं इद्देगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खबुकमा तजोणिया तसंभवा तदुकमा कम्मोव [वन्न]गा कम्मनिदाणेणं तत्थ वुक्कमा रुक्खजोणिएहिं रुक्खेोहिं अज्झारुदत्ताए विउट्टंति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारुहा [ रुक्खा ]णं सिणेह माहारिंति, ते जीवा आहारिति पुढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं
+ " अथापरमेतदाख्यातं इद्दे के सत्त्वा वृक्ष योनिकाः स्युः, तस्यैकस्य वनस्पचेर्मूलारम्भकस्य उपचयकारिणस्ते वृक्षयोनिका उक्थन्ते, यदि वा मूळस्कन्धादिकाः पूर्वोक्त दशस्थानवर्त्तिनस्ते एवमुच्यन्ते । अत्रापि सूत्रचतुष्टयं प्राग्यत् । " इति इर्ष० ।