________________
___ व्याख्या-अथापरमेतदाख्यात, तदर्शयति-हास्मिञ्जगत्येके, न सर्वे, तथाविधकम्मोदयवतिनो वृक्षयोनिका || । सवा मवन्ति तदवयवाश्रिताबापरे चनपतिरूपा एवं प्राणिनो भवन्ति, तथाहि-यो पेको वनस्पतिजीवः सर्ववृक्षावयव म्यापी भवति, तस्य चापरे तदवयवेषु मुलकन्दस्कन्धत्वशाखाप्रवालपुष्पपत्रफलबीजभूतेषु दशसु स्थानेषु जीवाः सह स्पद्यन्ते । ते च तत्रोत्पद्यमाना सूक्षयोनिकाः पयोद्भवाः वृक्षव्युत्क्रमायो च्यन्ते स्पधन्ते (१) इति, शेषं पूर्ववत् । इन च ।
न सूत्राण्यांमाईतानि, तद्यथा-वनस्पतयः पृथिव्याभिताः भवन्तीत्येक १, तच्छरीरमकायादि. IN शरीरं वाऽऽहारयन्तीति द्वितीयं २, तथा विपदास्तदाहारितं शरीरमचित्तं विद्धस्तं च कृत्वाऽऽत्मसारकुर्वन्तीति तृतीयं ३, अन्यान्यपि तेषां पृथिवीकाययोनिकानां वनस्पतीनां शरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि मवन्तीति चतुर्थ , IA एवमत्रापि वनस्पतियोनिकानां वनस्पतीनामेवंविधार्थप्रतिपादकानि चतुष्प्रकाराणि सूत्राणि द्रष्टव्यानि यावत्ते जीवा बनस्पस्यषयवमूलकन्दादिरूपाः कर्मोपपत्रमा भवन्तीत्येवमाख्यातम् ।।
___ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया | तस्संभवा तदुवकमा कम्मोवगा कम्मनिदाणेणं तत्थ वुकमा रुक्खजोणिएसु रुस्खेसु मूलत्ताए कंदचाए खंधत्ताए तयचाए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलसाए बीयत्ताए विउहति, ते जीवा तेसिं रूक्खजोणियाणं रुक्खाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं आउ