________________
रुक्खजोणियाणं रुक्खाणं सरीश नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गल विडब्बिया ते जीवा कम्भोगभयंतीति खायं ॥ [सू० २ ]
- सुधर्मस्वामी शिष्योदेशेनेदमाह - अथापरं एतदाख्यातं पुरा तीर्थकरेण तद्यथा हास्मिन् जगत्येके केचन तथाविधकम्मदवर्त्तिनः 'सत्राः ' प्राणिनः वृक्षा एवं योनिरुत्पत्तिस्थानमाश्रयो येषां ते वृयोनिकाः । इह यत् पृथिवीयोनिषु ष्वभिहितं तदेतेष्वपि वृक्षयोनिकेषु वनस्पतिषु तदुपचयकर्तृ सर्वमायोज्यं यावदाख्यातमिति । साम्प्रतं वनस्पत्यवयवानधिकृत्याह
अहावरं पुरखायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खबुकमा य तजोणिया तस्संभवा तदुवकमा कम्मोत्रगा कम्मनियाणेणं तस्थ वुक्कमा रुक्खा रुक्खजोगिएसु रुखत्ताए विहृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहति, ते जीवा आहारिति पुढविसरीरं आउतेउवाउवणस्सइसरीरं [ नाणाविद्वाणं ] तस्थावराणं पाणाणं सरीरं अचित्तं कुर्वति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावपणा जाव ते जीवा कम्मोववन्नगा भवतीति मक्खायं ॥ [ सूत्रं ३ ]