________________
आहार्य व स्वायत्वेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्वकायेन [ सह ]स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते। अपराण्यपि शरीराणि मूलशास्त्राप्रतिज्ञाखापत्र पुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावर्णानि तथाहि स्कन्ध्रस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि - नानारसवीर्यविपाका नानाविधपुद्गलोपच यात्सुरूपकुरूप संस्थानास्तथा ढाल्पसंहननाः कुशस्थूलस्कन्धाथ भवन्त्येवमादिनानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितम् । ' ते जीवा कम्मोववन्नगा ' ते च जीशस्तत्र - वनस्पतिषु तथाविधकर्मणा उपपन्नगास्ते वेदं एफेन्द्रियजाविश्यावरन वनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्नाः- कम्र्मोत्पन्ना इत्युच्यन्ते न पुनः कालेश्वरादिना तत्रोत्पाद्यन्ते इत्येवमाख्यातं तीर्थकरादिभिरिति । एवं पृथिवीयोनिका [वृक्षा] उक्ताः, साम्प्रतं तद्योनिकेष्वेव वनस्पतिषु परे समुत्पद्यन्ते इत्येतदर्शयितुमाह
अहावरं पुरखायं इगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तजोणिया तरसंभवा तदुकमा कम्मोवगा कम्मनिदाणेणं तत्थ वुक्कमा पुढविजोणिएहिं रुक्खहिं रुक्खत्ताए विउति, ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति । ते जीवा आहारेति पुढवि सरीरं आउतेउवाउवणस्सइसरीरं नाणाविहाणं तसधावराणं पाणाणं सरीरं अचित्तं कुति परिविद्वत्थं तं सरीरगं पुवाहारितं तयाहारियं विष्परिणयं सारूविकडं संतं अवरे वि य णं तेसिं