________________
मग
वशमा वनस्पतिकायादागत्य तेष्वेष पुनरपि वनस्पतिस्पद्यन्ते, न चाऽन्यत्रोता अन्यत्र भविष्यन्ति, यतः "कुसुम-Jy पुरोते बीजे, मथुरायां नाङ्कुरः समुद्भवति । यत्रैव तस्य बीजं, तत्रैवोत्पद्यते प्रसवः ।। १ ।। " तथा ते जीवाः | कर्मनिदानेन-कारणेन समारष्यमाणास्तत्र-पृथिव्यां वनस्पतिकाये वा व्युत्क्रमाः-समागताः सन्तो नानाविधयोनिकासुपृथिवीमियन्येषामपि षण्ण कायानामुत्पत्तिस्थानभूतास सचित्ताचित्तमिश्रासु वा श्वेतकगादिवर्ण-तिक्तादिरस-सुरम्पादि। गन्ध-मृद्धकर्कशादिस्पशोदिकर्विकल्पेहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते, ते च तत्रोत्पन्नास्तासां च पृथिवीनां | 'स्नेह' स्निग्धभावमाददते, स एव तेषां बनस्पतिजीवानामाहार इति, न च ते पृथिवीशरीरमाहास्यन्तः पृथिव्याः पीडामुत्पादयन्ति । एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम् । अत्र च पीडाऽनुत्पादनेऽयं दृष्टान्तः, तद्यथाअण्डोद्भवाद्या जीवा मातुरुन्मणा वित्र माना गर्भस्था वा उदरगतमाहारमाहास्यन्तो नातीव पीडामुत्पादयन्त्येवमसावपि । बनस्पतिकायिकः पृथिवीस्नेहमाहारयमातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपागतोऽसवर्णरसाधुपेतत्वात् वाधां विदध्यादपीति । एवमकायस्य भौमस्यान्तरिक्षस्थ वा शरीरमाहारपन्ति । तथा तेजसो मस्मादिक । शरीरं गृहन्ति, एवं वाय्वादेरपि द्रष्टव्यम् । किं बहूक्तेन ? नानाविधानां त्रसस्थावराणां यच्छरीरं तत्ते समुत्पद्यमाना अचिनमिति-स्वकायेनावष्टभ्य प्रासुकी कुर्वन्ति, यदि वा परिविश्वस्तं पृथिवीकायादिशरीरं किश्चित्परितापितं कुर्वन्ति ते च वनस्पतिजीवा एतेषां पृथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित मिति तैरेव पृथिवीका यादिमिरुत्पत्तिसमये आहारितमासीत्-स्वकायत्वेन परिणामितमासीत् , तदधुनापि वनस्पति जीवस्तत्रोत्पधमान उत्पमो वा 'त्वचा स्पर्शेन आहारयति,