________________
संठिया नाणाविहसरीरपुग्गलविउविता ते जीवा कम्मोववन्नगा भवंतीति मक्खायं ॥ [सू०१॥ ___व्याख्या-'सुयं मे ' सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्यैतदाह, तद्यथा-श्रुतं मया आयुष्मता भगवतेदमाख्यातं, आहारपरिक्षेदमध्ययनं, तस्य चायमर्थः-प्राच्यादिदिक्षु सर्वत' इत्यूर्वाधो विदिक्षु च सर्वस्मिल्लोके चत्वारो 'बीजकाया' बीजप्रकाराः-समुत्पत्तिभेदा भवन्ति, तद्यथा-अग्रे बीजे-येषां तेऽग्रवीजाः तलतालीसहकारादयः शाल्यादयो वा, यदि वा अप्राण्येवोत्पत्ची कारणता प्रतिपयन्ते येषां ते कोरण्टादयः । तथा मूलबीजा आर्द्रकादयः, पर्वबीजा इक्ष्वादया, स्कन्धचीजाः सल्लक्यादयः, तेषां च चतुर्विधानामपि वनस्पतिकायानां यद्यस्य योज'मुत्पत्ति कारण तद्यथाचीज, यथा शास्यरस शालिबीज-मुत्पत्तिकारण, एवमन्यदपि द्रष्टव्यं, ' यथावकाशेनेति यो यस्यावकाशा-यधस्योत्पत्तिस्थानं, अथवा भूम्यम्बु| कालाकाशबीजसंयोगा यथावकाशे गृह्यन्ते, तदेवं यथाबीजं यथाऽवकाशेन चेदाऽस्मिञ्जगति 'एके' केचन सन्चा ये | तथाविधकम्मोदयाद्वनस्पतिपित्सवस्ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिविजे| कारणं, परमाधारं विनोत्पत्तिर्न स्याद् तेन पृथिवीयोनिका इत्युच्यन्ते, यथा सेवालकईमानामुत्पत्ती आधारभूतमम्मा, तथा 'पुदविसंभवा' पृथिव्या वनस्पतिकायसम्भवः, तथा 'पुढविवुकमा' पृथिव्यां 'ध्युत्क्रमो' वृद्धिर्मवति, [एवं च ते ] तद्योनि कास्तत्सम्भवास्तव्युत्क्रमाः, अर्थः पूर्ववत् । तथा 'कम्मोवगा' ते हि तथाविधेन वनस्पतिकाय- | सम्मवेन कर्मणा प्रेर्यमाणास्तेष्वेव वनस्पतियूप-सामीप्येन तस्यामेव पृथिव्यां गच्छन्तीति कर्मोपमा भण्यन्ते, वे हि कर्म