________________
आहारपरिज्ञाभिधं तृतीयमध्ययनम् । अथ आहारपरिक्षाव्यं तृतीयमध्ययन प्रारम्यते । तथाहि
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिन्नानाम अज्झयणं, तस्स णं | अयमढे पन्नत्ते, इह खलु पाईणं वा ४ सवतो सवाति च णं लोगंसि चत्तारि बीयकाया एव| माहिजंति, तं जहा-अग्गबीया मूलबीया पोरबीया खंघबीया, तेसिं चणं अहाबीएणं अहावगासेणं इह एगतिया सत्ता पुढविजोणीया पुढविसंभवा पुढविवुकमा य, तज्जोणीया तस्संभवा तदुवकमा | कम्मोवगा कम्मनियाणेणं तत्थ वुकमा णाणाविहजोणियासु पुढवीसु रुक्खत्ताए विउद्यति । ते । जीवा तेसिं नाणाविहजोणियाणं पुढवीणं सिणेहमाहारिति, ते जीवा आहारेति पुढविसरीरं आउ- | सरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, नाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुवंति, परिविद्वत्थं तं सरीरं पुवाहारियं तयाहारियं विपरिणामियं सारूवि[य] कडं संतं, अवरे वि य णं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा नाणाफासा नाणासंठाण