________________
सोगंधियत्ताए पोंडरीय महापॉडरायत्ताए सयपतत्ताय सहसपत्तत्ताए एवं कल्हारकोंकणत्ताए अरविंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छिभगत्ताए विडहंति, ते जीवा सिं नाणाविह जोणियाणं उदगाणं सिणेहमाहारिति, ते जीवा आहारिति पुढविसरीरं जाव संतं, अवरे वि य णं तेसिं उद्गजोणियाणं उदगाणं जाव पुक्खलच्छिभगाणं सरीस नाणावण्णा जामखायं । एको चैत्र आलावगो ३ । [ सू० १२]
व्याख्या--- अथापरमन्यत् स्थानकं तीर्थकरैराख्यातं, तद्यथा-' इह' जगति एके जीवा उदकयोनिका नाना योनि(का) के (१) अवकपनक सेवालाः यावन्मृणालपुक्खलान्ता उत्पद्यन्ते, ते जीवा नानाविधयोनिकोदकस्नेहमाहारयन्ति इत्यादिपूर्ववत् । अस्थायमेक एव आलापको ज्ञेयः ।
अहावरं पुरखायं इहेगतिया सत्ता तेसिं चेव पुढविजोणिएहिं रुक्खेर्हि रुक्खजोणिएहिं Xहिं, तणजोणिएहिं मूलेहिं जाव बीएहिं + (रुवखजोणिएहिं अज्झारुहेहिं, अज्झारुहजोणिपि * चिन्हात पिठस्थाने ' रुक्खेहि रुबखजोगिएहिं ' इत्येवंविधः पाठोऽस्ति सवृत्तिकमुद्रित प्रतिषु । + ( ) नास्त्येव चिन्ान्तर्गतः पाठः पुण्यपचनीय दीपिका प्रतिषु ।