________________
पतन्ति कथं यदुपशान्तस्थानं तद्धर्म्मपक्षस्थान [मनुपशान्तस्थानमधर्मपचस्थान ]मिति, तत्र च यदधर्म्मपाक्षिकं प्रथमं स्थानं तत्रामूनि श्रीणि त्रिपथ्यधिकानि प्रावादुकशतान्यन्तर्भवन्ति, एवमाख्यातं पूर्वाचार्यैरिति । एतानि च सामान्येन दर्शयितुमाह-' से जहा ' इत्यादि, तत्र क्रियवादिनः ज्ञानरहितो क्रियां स्वर्गापवर्गसाधिकां वदन्ति ते क्रियावादिनः क्रियात एव मोक्षं वदन्तीति भावः । तत्र क्रियावादिनामशीत्युत्तरं शतं, अक्रियावादिनां चतुरशीतिः, अज्ञानिकानां सप्तषष्टिः, वैनयिकानां द्वात्रिंशदिति । एते सर्वेऽपि प्रावादुकाः मोक्षमार्ग कथयन्ति तेऽपि प्राचादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः । तेऽपि ' तीर्थिकाः 'लपन्ति' वदन्ति मोक्षं प्रति धर्मदेशनां विदधतीति । शृण्वन्तीती श्रावकाः, अहो श्रावका ! एवं गृह्णीत यथा देवमथापि श्रावयितारः सन्तः एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन स्व. मोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति तथा कथमेते प्रादादुकाः * अहिंसां प्रतिपादयन्ति न च तां प्रधान मोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति । तथा सर्वे प्रावादुकाः मोक्षाङ्गभूतामहिंसा अप्राधाम्येन प्रतिपद्यन्ते इति दर्शयितुमाह
तेस पावाडया आइकरा धम्माणं नाणापन्ना नाणाछंदा नाणासीला नाणादिट्ठी नाणारुई नाणारंभा नाणाऽज्झवसाणसंजुत्ता एगं महं मंडलिबंधं किया सबे एगओ चिति । पुरिसे य * " मिध्यावादिनो भवन्तीसि १ अत्रोच्यते-- यतस्तेऽपि " इति बृहद्वृत्तौ ।
१३