________________
IT
॥
सागणियाणं इंगालाणं पातिं बहुपडि
ओनं पंढासणं महाय ते सधे पावाउए (प्रावादकान् ) आदिगरे धम्माणं नाणापन्ने (प्रज्ञान् ) जाव नाणाऽज्झवसाणसंजुत्ते एवं वयासि-हं भो पावाडया ! 'जाइरा बम्माणं नानापन्ना जाव नाणाऽज्झवसाणसंजुत्ता ! इमं ताव तुब्भे सागणियाणं इंगलाणं पाई बहुपडिन्नं गाय मुहुत्तयं मुहुत्तयं पाणिणा घरेह नो बहुसंडासगसंसारियं कुजा नो बहु अग्गिथंभणियं कुजा नो बहुसाहम्मिय* त्रेयावडियं (वैयायं ) कुजा नो बहुपरधम्मियने या वडियं कुज्जा उज्जुया नियागपडिवन्ना अमायं कुवमाणा पाणिं पसारेद्द, इति वच्चा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पातिं बहुपडिपुन्नं अओमएणं संडास एणं गहाय पार्णिसु निसि - रति तप णं ते पावादुया आदिगरा धम्माणं नाणापन्ना जाव नाणाज्झवसाणसंजुत्ता पार्णि डिसा • हरति (सोवयेयुः), तए णं से पुरिसे ते सधे पावा [ उए [इयाणं आदिगरे धम्माणं जाव नाणाज्झवसाणसंजुत्ते एवं वदासी-हं भो पावादुया ! आदिगरा धम्माणं ( णाणापना ) जाव नाणा
* साधकानामग्निदाहोपशमनाऽदिनोपकारं कुरुतेति ।