________________
पडिग्गहकंबलपायपुंछणेणं [ओसहभेसजेणं ] पीढफलगसिहा संशारए पहिलाभेमाणा बहूहिं।
सीलवयगुणवेरमणपञ्चक्खाणपोसहोववाहिं अहापरिग्गहिएहिं तवोकम्मेहि अप्पाणं भावेमाणा ETV बिहरंति, ते गं एयारूवेणं विहारेणं विहरमाणा बलूई वासाई समणोवासगपरियाय पाउणति,
पाउणित्ता आबाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहई भत्ताई अणसणाए (पञ्चक्खायंति), IN पच्चक्खाइचा बहूई भत्ताई अणसणाए(छेदेति),च्छेदित्ता आलोइयपडिकत्ता समाहिपत्ता कालमासे | कालं किच्चा अन्नयरेसु देवलोएसु देवताए उववत्तारो भवति, तं जहा-महिडिएसु मह जुइएसु जाव महासुक्खेसु, सेसं तहेव जाव एस ठाणे आरिए जाव एगंतसम्म साहू, तच्चस्स ठाणस्स मीसगस्स विभंगे एवं आहिए । ___ व्याख्या-अयं श्रमणोपासकवर्णका सुगम एव, विशेषार्षिना वृहट्टीका विलोकनीया, अत्र ग्रन्धमौरवमयान्याख्या
न लिखिता । नवरं-'ऊसियफलिहा' उच्छुितानि स्कटिकानीव स्फटिकान्यन्त:करणानि येषां ते तथा, एतदुक्तं भवति21 मौनीन्द्रदर्शनावातौ सत्यां परितुष्टमानसा इति । तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति, सदर्शन
लामेन न क(स्माचिस्यचि()द्वि भेति, शोमनमार्गपरिग्रहेणोद्घाटितशिरसो विश्रब्धं-विष्ठन्तीति । अपर सर्व सुगमम् ।