________________
VI असौ मिश्रपक्षोऽपि धाम्मिकपक्षेऽवतरति । इह खलु जगति प्राच्यादिदिक्षु एके' केवन शुभकर्माणो मनुष्या भजन्तीति, IN
अल्पेच्छा अल्पपरिग्रहारम्भा, एवंविधा धामिकत्तयः ग्राया सशीला सवताः सुप्रत्यानन्दा: साधवो एकस्मात् स्थूलात्सङ्कल्पकनात प्रतिनिता, एकस्माच्च सूक्ष्मादारम्भजादप्रतिविरताः, एवं शेषाण्यषि व्रतानि संयोज्यानीति | 'जे याघन्ने' ये चान्ये सावद्या नरकगतिहतका कर्मममारम्भास्तेभ्य एकस्माधन्त्रपीडानिलाञ्छनादिभ्यो निवृत्ता एकस्माच | क्रयविक्रयादेरनिवृत्ता इति । तांश्च विशेषतो दर्शयति
से जहा नामए समणोवासगा भवंति-अभिगयजीवाजीवा उपलद्धपुन्नपावा आसक्संवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहिजा देवासुरनागसुवण्णजक्खरक्खसकिन्नरकिपुरिसगरुलगंधवमहोरगमाइएहिं देवगणेहिं निगंथाओ पावयणाओ अणइकमणिजा, निग्गंथे । पावयणे निस्संकिया निकांखिया णिवितिगिच्छा, लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभि
गयट्ठा अट्रिमिंजपेमाणुरागरत्ता, अयमाउसो ! निग्गंथे पायवणे अढे अयं परमटे सेसे अणद्वे, Hऊसियफलिहा अवंगुयदुवारा अचियत्ततेउरपरघरप्पवेसा, चाउद्दसट्टमुहिट्ठपुण्णमासिणीसु पडिपुण्णं
पोसह सम्म अणुपालेमाणा, समणे निम्गंथे फासुयएसणिजेणं असणपाणखाइमसाइमेणं वत्थ