________________
त्यादिकः सामान्यवर्णकस्तथा हारविराजितत्रक्षस इत्यादिक आमरणवस्त्रपुष्पवर्णकः । पुनरविश्यापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह - ' दित्र्वेणं रूचेणं' दिव्यरूपेण दिव्यया द्रव्यश्ययोपेताः दशापि दिशः समुद्द्योतयन्तो गत्था श्रीरूपया कल्याणाः, तथा स्थित्योत्कृष्टमध्यमया कल्याणास्ते भवन्ति । तथाऽऽगामिनि काले भद्रकाः शोभन मनुष्यमत्रसम्पदुपेताः तथा सद्धर्मप्रतिपचारच भवन्तीति । तदेतत्स्थानमा मेकान्तेनैव सम्यग्भूतं सुसाध्विति । एतद्वितीय [स्य ] स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः ।
अहावरे तच्चस्स ठाणस्स मीसमस्त विनंगे एवमादिजाति-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवति, तं जहा - अपिच्छा [अप्पारंभा ] अप्पपरिमहा धम्मिया धम्माणुया जाव धम्मेणं चैव वित्तं कप्पेमाणा विहरंति । सुसीला सुवया सुप्पडियाणंदा साहू एगञ्चाओ पाणाइवायाओ पडिविरया जावज्जीवाए एगचाओ अप्पडिविरया जाव जे यावन्ना तहपगारा सावजा अबोहिया कम्ता परपाण परितावणकरा कज्ळंति, ततोवि एगच्चाओ अप्पडिविरया ।
व्याख्या - अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते एतच यद्यपि मिश्रत्वाद्धर्माधर्माम्यामुपेतं भवति [ तथापि ] धर्म भूमिपुत्वाद्धार्मिकपक्षेऽवतरति, तद्यथा - बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्क व चन्द्रिकाया, तथा बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कल्पयितुमलं, एवमम्मोंऽपि धर्ममिति स्थितं ।