________________
तालणाओ उच्चाक्या गामकंटगा बावीसं परसिहोवसग्गा अहियासिज्जति तमढें आराहेंति, आराहित्ता चरमहिं ऊसासनीसासेहि अणंतं अणुत्तरं निवाघायं निरावरणं कसिणं पडिपुग्नं केवल वरनाणदंसणं समुप्पाडिंति, समुप्पाडित्ता कालमासे कालं किच्चा ततो पच्छा सिझंति बुज्झति । मुच्चंति परिनिव्वायंति सव्वदुक्खाणमंतं करंति । एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुवकम्मावसेसेणं [कालमासे]कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववत्तारो भवंति, सं जहा-महिडिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेख महाणुभावेसु महासुक्खेसु । ____ व्याख्या--+ इत्यादिसाधुवर्णकः प्राक्तनः सर्वोऽपि पाठसिद्ध एच, सुगमत्वात् , हट्टीकाकारेण न व्याख्यातोऽत्रा || ___+ इत: प्राक् प्रत्यन्तरे निम्नप्रकारेणोपलभ्यते वृचिपाठः-" सुगम एक, नवरं विशेष:- उक्खित्तचरए' उरिक्षप्त-स्वप्रयोजनाय पाकभाजनादुद्धतं, तदर्थमभिमहतश्चरवि-सद्गवेषणाय गच्छतीत्युक्षिप्तचरकः ।निक्खित्तचरए ति निक्षित-पाकमाजनादनुद्धतं । ' उक्खित्त-निक्वितचरए पति पाकभाजनादुत्क्षिप्तं तत्र पाऽन्यत्र च स्थाने (निक्षिप्तं ) यसस्क्षिप्तनिश्चितं । 'संसह चरए 'त्ति संसष्ठेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते, तवरति यः स था। 'असंसहचरए 'ति [उक्तविपरीतमसमष्ट, तेन परति । 'तजाय 'ति] तजातेन देयद्रव्याविरोधिना यत्संसृष्टं इस्वादि, तेच दीयमानं यश्चरति स तथा । 'अनायचरए 'त्ति