________________
-
प्यत एव न लिखितः । अन्यच्च विशेषार्थिना औपपातिकमाचाराङ्गसम्बन्धिप्रथममुपानं तत्र च साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टम्यमिति वा एविवाः सत्वरः सर्वगात्र परिकर्म्मविप्रमुक्ता निष्प्रतिकर्म शरीरास्तिष्ठन्तीति । तथोग्रविहारिणः प्रब्रज्यापर्यायमनुपालय आबाधारूपे रोगात समुत्पन्ने अनुरुपको वा मक्तप्रत्याख्यानं विदधति । किं बहुनोक्तेन ? यत्कृतेऽयमयोगोलकषन्निरास्त्रादः करवालपारामार्गवद्दुरध्यवसायः श्रमण मावोऽनुपात्यते तमर्थ सम्यग्दर्शनज्ञान चारित्राख्यमाराध्याऽव्याइतमेकमनन्तं केवलज्ञानमवाप्नुवन्ति, केवलज्ञानावाप्लेरू सर्वदुःखविमो क्षणलक्षणं मोक्षमवाप्नुवन्ति । एके पुनरेकया अर्चया- एक्रेन शरीरेण एकस्माद्वा मत्रात्सिद्विगतिं गन्तारो मरन्ति, अपरे अतो-नुपदर्शितस्थाजन्यादिभावः संश्वरति यः स तथा 'दिलामिए 'चि दृष्टस्यैव भक्तादेईष्टाद्वा-पूर्वोपलब्धदायकालाभो यस्यास्ति साभिः । ' अदिट्ठलाभिए ' तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरष्टाद्वापूर्वमनुपलब्धाय का लाभो यस्यास्ति स तथा । ' पुडुलाभिए 'ति पृष्टस्यैव हे साधो ! किं ते दीयते ?' इत्यादिप्रमितस्य यो लाभो यस्यास्ति स तथा । ' अट्ठलाभिए 'त्ति [ पृष्टलाभिकविपर्ययात् । 'भिक्खलाभिए 'ति ] भिक्षेव भिक्षा- तुच्छमवज्ञातं वा, तल्लामो ब्राह्मतया यस्यास्ति स मिश्रालाभिकः । 'अभिक्खलाभिए 'ति उक्तविपर्ययात् । [ अज्ञातचरका - अज्ञातगृहेषु चरन्तीत्यभि भवन्तः ] । ' अन्नगिलायए 'त्ति अन्नं भोजनं विना ग्लायति ( यः स ) अनग्लायकः, स चाभिपदविशेषात्प्रातरेव दोषाऽप्रभुगिति । ' उवनियि'त्ति उपनिहितं [ यथा कथविदासनीभूतं तेन चरति यः स औपनिद्दितकः ] " इत्यादि ।
* 'घूतं' अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा इति बृहद्वृत्तौ ।