________________
छट्टभत्ते अट्टमभत्ते दसमभत्ते दुवालसमभत्ते वोद्दसमभत्ते, अद्धमासिए ( भत्ते ) मासिए ( भने) दोमासिए तिमासिए चउम्मासिए पंचमासिए छम्मासिए, अदुत्तरं चणं उखिचचरगा (निक्खितचरगा उक्खित्त) निखित्तचरगा अंतवरगा पंतचरगा लूहचरगा समुयाणचरगा संसद्वचरगा असंसचरगा तज्जातसंसट्रुचरगा, दिट्ठलाभिया आदट्ठलाभिया, युट्ठलाभिया अपुटुलाभिया, भिक्खलाभिया अभिक्खलाभिया, अन्नातचरगा * अन्नगिलायचरगा उपनिहिया, + संखादत्तिया परिमिय
* नास्त्येतचिह्नमध्यगतः पाठः सवृत्तिकमुद्रित प्रतिषु ।
+ " सङ्ख्याप्रवाना दत्तयो येषां ते तथा । परिमित-पोषादि(?) ( पिण्डपात- आहार) काभो येषामस्ति ते तथा । 'सुद्धेसणिया ' शुद्धेषणाः, शुद्धस्य वा निर्व्यञ्जनस्य भक्तादेरेषणा येषामस्ति [ तथा ] | अभ्वप्रान्तं - बलचनकादिः, स आहारो येषां ते तथा । विरसं नीरसं शीतलीभूतं । रूक्षाहाराः । ' अंबलिया' आचाम्लं-ओदन कुल्माषादि तेन चरन्वीति । निर्विकृतिका:घृताविविकृतित्यागिनः । अमद्यमांसाशिनः -- मद्यमांसं नाशन्तीति । 'नो नियाग 'चि न नित्यं रस भोजिनः । 'नेसज्जिया' निष्यायुतायां भूमौ उपदिशनं, तथा चरन्तीति नैषधिकाः । सिंहासन निविष्टश्य भून्यस्तपादस्य सिंहासनापनोदे सति या शमवस्थानं, तस्यास्ति स वीरासनिकः । दण्डस्येवायतं - आयामो येषां ते दण्डायतिकाः । लगण्डं वक्रकाएं, तद्वत् शेरते ये ते गण्डशायिनः