________________
|| सोमलेसा सूरो इव दित्ततेया जच्चकंचणगं व जातरूवा वसुंधरा इव सबफासविसहा सुहतहुया- 11
सणो विव तेयसा जलंता। नत्थि णं तेसिं भगवंताणं कत्थ वि पडिबंधे, से य पडिबंधे चउबिहे पन्नत्ते, तं जहा-अंडएति वा पोयएति वा उग्गहेइ वा पग्गहेइ वा, जन्नं जन्नं दिस इच्छंति तन्नं तन्नं दिसं अप्पडिबद्धा सुइभूया लहुभूया अ[ग]प्पगंथा संजमेणं तवसा अप्पाणं भावमाणा विहरति । तेसि णं भगवंताणं इमा एतारूवा जायामायावित्ती होत्था, तं जहा-चउत्थभते
x" नास्ति तेषां कुत्रचित्प्रतिबन्धः, स च प्रतिबन्धश्चतुर्विधस्तश्चया-अण्डजो हंसावि. अण्डकं चा मयूराण्ड क्रीडामयूरा बिहेतुः, स्याचेन तत्र प्रतिबन्धः। पोतजे हस्त्यादौ पोवके वा शिशुस्वारप्रतिबन्धः स्यात् । अथवा 'अंडजोड वा बॉडजोहवा' इति पाठान्तरं । अण्डज-सणिका विवस्त्रं, वोज-कापसिं वलं, तत्र प्रतिबन्धः स्यात् । 'उग्गहेइ का' अवगृहीतं-परिवेषणार्थमुत्पाटित भक्तपानं, प्रगृहीत-भोजनार्थमुत्पाटितं तदेव, अथवा अनवमहिकं वसतिपीठफळकादि औपनदिक वा दण्डकाधपधिजातं, प्रग्रहीतं तु । रजोहरणाचौधिकोपविरूप, वत्र प्रतिबन्धः स्यात् । 'जष्ण 'ति यां यां] दिशमिच्छन्ति विहां तांतां विशं विहरन्ति । किम्भूताः ? खप्रतिबद्धाः शुचिभूता-भावशुद्धिमन्तः श्रतिभूता वा-प्राप्तसिद्धान्ताः । लघुभूता-अल्पोपधयोऽगौरवाच, अनल्पग्रन्था-पहागमा, न विद्यते खात्मनः सम्बन्धी अन्यो-हिरण्या विर्येषों सेऽनात्मग्रन्था इति वा"इवि हर्ष।