________________
| आरम्भो येषां ते अनारम्भाः, तथा ' अपरिग्रहाः ' निष्किचना, धर्मेण चरन्तीति धामिका, पावद्धम्र्मेणैवात्मनो वृत्ति
परिकल्पयन्ति, तथा सुशीला सुबताः सुप्रत्यानन्दाः सुगमत्र समान नामानिनादादिरता, पलं गावत्परिग्रहाद्विरता इति, IN | ये चान्ये तथाप्रकाराः सावद्यारम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति ।
पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह
से जहा नामए अणगारा भगवंतो इरियासमिया भासासमिया एसणासमिया आयाण. भंडमचनिक्खेवणासमिया उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमिया, मणसमिया वयसमिया कायसमिया, मणगुत्ता वययुत्ता कायगुत्ता, गुत्ता प्रतिदिया गुत्तबंभयारी, अकोहा अमाणा अमाया अलोभा, संतो पसंता उवसंता परिनिव्वुडा, अणासवा अग्गंथा छिन्नसोया निरुवलेवा, कंसपाईव मुक्कतोया संखो इव निरंजणाजीवो इव अप्पडिहयगई गगणतलं पिव निरालंबणा | वाउरिव अप्पडिबद्धा सारदसलिलं व सुद्धहियया, पुक्खरपत्तं पिव निरुवलेवा कुम्मोइव प्रतिदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा. वसहो इव जातथामा सीहो इव दुद्धरिसा मंदरो इव निप्पकंपा सागरो इव गंभीरा चंदो इव