________________
।
व्याख्या-सुगमैव स्वयमेवाम्या +
अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जति-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवति, तं जहा-अणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव । धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुब्बया सुप्पडियाणंदा सुसाहू सवाओ पाणा(ति)यवायाओ पडिविरया जावज्जीवाए, जाव जेयावन्ने तहप्पगारा सावजा अबोहिया कम्मंता | परपाणपरितावणकरा कज्जति, तओ वि पडिविरया जावजीवाए । ___व्याख्या-अथाऽपरस्य द्वितीयस्य स्थानस्य 'विमङ्गो' विभागः स्वरूपमेवं-वक्ष्यमाणनी त्याऽऽख्यायते, तद्यथाइह खलु प्राच्यादिदिक्षु मध्ये अन्यतरस्यां दिशि 'सन्ति' विद्यन्ते, ते चैवम्भूता भवन्तीति, त[प]था-न विद्यते सावध __ + "तयथा नाम कश्चिदुश्नः पर्वताये जातो मूलछिन्नः शीघ्रं यथा निम्न पतति, एवमसावण्यसाधुकर्मकारी तत्कर्मवातेरितो बात प्रेरितः सन् शीघ्रमेव नरके पतति, तोऽप्युदत्तो गर्भादूगर्भमवश्यं याति, न तस्य किनिराणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति। साम्प्रतमुपसंहरति-'एस ठाणे इत्यादि, तदेतत्स्थानमनाये पापानुष्ठानपरत्वाद्यावदेकाम्तमिध्यारूपमसाधु । | तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य विमङ्गो' विभागः स्वरूपमेष व्याख्यातः।" इति प्रत्यन्तरेऽस्य सूत्रस्य व्याख्योपलभ्यते ।