________________
'विश्राः ' कथितमामादिकल्पकर्दमविलिप्ताः, एवं परमदुर्गन्धा:-[ कृथितगोमायु]कलेवरावप्यमवगन्धाः, तथा कृष्णाऽग्निः । वर्णामाः रूपतः, स्पर्शतस्तु 'कर्कशः' कठिनो वजकण्टकादप्यधिकतर स्पर्धा येषां ते तथा]ीः, तथा ' दुस्सहाः' अतीव दुरलेन अधिसह्यन्ते, किमिति ! यतस्ते नरका:-पश्चानाम पीन्द्रियार्थानापशोमनत्वादशुमाः, तत्र च । कारिणामुग्रदण्डपातिनां ती वा अतिदुःसहा वेदनाः प्रादुर्भवन्ति । ते व नारकास्तया वेदनया अक्षिनिमेषमात्रमपि कालं न निद्रायन्ते न अचलायन्ते; * वेदनाऽभिभूतत्वात्कृतस्तेषां निद्रालाभो भवतीति दर्शयति, तीवा-मुजालामित्यादिविशेषण. | विशिष्टां यावद् वेदनां वेदयन्त्यनुभवन्ति । पुनस्परं प्रशान्तमा --
से जहा नामए (केइ) रुक्खे सिया पवयग्गे जाते मूले छिन्ने अम्गे गरुए जओ णिन्नं जओ विसमं जओ दुग्गं तओ पवडति, एवामेव तहप्पगारे पुरिसजाते गब्भातो गभं जम्मातो जम्मं माराओ मारं नरगाओ नरगं दुक्खाओ दुक्खं दाहिणगामिए नेरईए कण्हपक्खिए आगमिस्साणं दुल्लहबोहिए यावि भवति, एस ठाणे अणारिए अकेवले जाव [अ]सबदुक्खप्पहीणमम्गे एगंतमिच्छे असाहू, पढमस्स ठाणस्स अधम्मपक्खस्स विहंगे एवमाहिए ॥ [ सू० २२ ]
*" श्रुति वा रति वा धृति वा मति वा नोपलभन्ते " इति हर्ष ।