________________
अथ नरकस्वरूपं निरूपयति
ते णं णरगा अंतो वहा वाहिँ चउरसा अहे खुरप्पसंठाणसंठिता निबंधकार तमसा ववगयगहचंदसूरनक्खत्त जोइसप्पा मेदवसामंसरुहिरपूयपडलचिखिलित्ताणुलेवणतला असुई विस्ता परमदुभिगंधा कण्हा अगणित्रवणाभा कक्खडफासा दुरुद्दियासा असुभा णरगा असुभा नरसु वेदणाओ | नो चेवणं नरपसु नेरइया निद्दायंति वा पयलायंति वा सुई वा रतिं वाधितिं वा मि वा उबलमंति, ते णं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं तिनं दुरहियासं निरवेयणं पञ्चणुभवमाणा विहति ॥ ( सू० २१ )
व्याख्या – ' ते णं नरगा' इत्यादि, ते नरकार सीमन्तकादयः, बाहुल्यमङ्गीकृत्यान्तर्मध्ये वृत्ता बहिरषि चतुरस्राः [अवश्व क्षुरप्र संस्थान संस्थिताः X ] नित्यान्य करत मसाः - मेषच्छन्नाम्बरतल कृष्ण पक्ष रजनीच रामो बहुला, तथा व्यपगतश्चन्द्रसूर्य नक्षत्र ज्योतिष्पयो येषां ते तथा, तथा मेदवसामाँसरुधिरपूपपटला + तथा अशुचयो विसुक्कलेदप्रधानाः, अत एव ★ " एतच संस्थानं पुष्पावकीर्णानाश्रित्योकं तेषामेव प्रचुरत्वात, आवलिकाप्रविष्टास्तु वृत्तभ्यत्र चतुरस्त्र संस्थाना एक भवन्ति " इति वृहद्वृत्तौ ।
+ " तैर्लिप्तानि - पिच्छिलीकृतानि ' अनुलेपनतळानि ' अनुलेपनप्रधानानि तानि येषां ते तथा " इति बृहद्वृत्तौ ।