________________
अहे णरगतलपइट्टाणे भवति (सू० २०)॥
व्याख्या-एवमेव पूर्वोक्तस्वभावा, एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि कर्णनाशाविकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामास्तेषु मूञ्छिता गृद्धा ग्रथिता अध्युपपमाते च ते भोगासक्ता व्यपगतपरलोकमयाः यावर्षाणि चतुःपश्च षट्सप्त वा दश वाऽल्पतरं वा प्रभूततरं वा कालं भुक्त्वा भोगभोगान् तथा परपीडोत्पादनतो वैराऽनुबन्धान प्रवियो-त्पाद्य तथा ऋयित्वा गहूनि जानकारिणनिहानि 'क्रूराणि' दारुणानि नरकादिषु यातना. स्थानेषु क्रक चपाटनतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिघत्तनिकाचनावस्थानि विधाय तेन च सम्मारकृतेन कर्मणा प्रेयमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्ति । अस्मिन्नर्थे सर्वलोकप्रतीतं दृष्टान्तमाह-' से जहा नामए अयगोले' इत्यादि, तद्यथा नाम 'अयोगोलको' लोहगोलक [ शिलागोलको वृत्ताश्मशकलं वा ] उदके प्रक्षिप्तः सन् सलिलतलमतिवा-तिलहध्याऽधोधरणितलप्रतिष्ठानो भवति । अथ दार्शन्तिकमाह-' एवमेधे 'त्यादि, यथा. ऽसावयोगोलकः शीघ्रमेवाधो यात्येवमेव तथाप्रकार: पुरुषजातः, तमेव लेयतो दर्शयनि- वजबहलो' बजगद्गुरुत्वाकर्म, तबहुला, बय मानकर्मगुरुः, तथा धूपत इति [ धूतं-] प्राग्नद्धं कर्म, तत्प्रचुरः, तथा 'पङ्क' पापं तबहुला, तथा वरबहुला, तथा 'अप्पत्तियति अप्रत्ययबहुलः, तथा 'मायावहुल:' कपटबहुलः, तथा निकृति माया वेबमाषापरावृत्तिच्छचना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुलः, हीनद्रव्यस्य सातिशयेन द्रव्येण संयोजन सातिस्तद्भहुल:-तत्करणप्रचुर, तथा अपशो बहुला, स एवम्भूतः पुरुषः कालमासे कालं कृत्वा नरकतलप्रतिष्ठानो भवति ।