________________
[जा] अहिए, परंसि लोगंसि, ते दुखंति सोयंति जूरंति तिष्यंति पिहंति परितप्यंति, ते दुक्खणसोयणजूरणतिपणापट्टण परितावणत्र बंधणपरिकिलेसाओ अप्पडिविरया भवति ।
- याऽपि च क्रूरकर्मवतामभ्यन्तरा पद्भवति, तद्यथा - मातापित्रादिका, मित्रदोषप्रत्ययिक क्रियास्थानवसे पावदहितोऽ[म]स्मिलोके इति, तथाहि - आत्मनोऽध्यकारी परस्मिलोके, तदेवं ते मातापित्रादीनां स्वल्पापाधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्तीत्येवं प्राणिनां बहुप्रकार पीडोत्पादका यावदूवधबन्ध (न) परिक्लेशादप्रतिविरता भवन्ति । ते च विषयासक्ततयैतत्कुर्वन्तीत्येतदर्शयितुमाह----
एवामेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोवत्रन्ना जाव वासाई चउपंचमाई छसमाई वा अप्पतरो वा भुज्जतरो वा कालं भुंजितु (भोग) भोगाई परामु[पविसु ]इत्ता वेरायतणाई संचिणित्ता बहूइं कूराई कम्माई ओसन्नाई संभा (रकडेण) रेणं कस्मेण से जहा नामए अयगोलेति वा सेलगोलेति वा उदगंांसि पखित्ते समाणे उदगतलमतिवइत्ता अहे धरणितलपड्डाणे भवइ, एवमेव पगारे पुरिसजाए वज्जबहुले धूतबहुले पंकबहुले वेरबहुले अयसबहुले अप्पसिय० दंभ० नियडि० सादिबहुले ओसन्नतसपाणघाती कालमासे कालं किच्चा घरणितलमतिवत्ता
"