________________
जिन्भुप्पाडियं करेह, उल्लंबियं ऊ[घ]सियं करेह घोलियं करेह सूलाइयं करेह [सूला ] भिन्नयं खारवत्तियं दब्भवत्तियं करेह सीइपुच्छियगं करेह वसहपुच्छियगं करेह दवग्गिदड (यं) गं कागिणिमंसखावियं भत्तपाणनिरुद्धगं इमं जावज्जीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह
व्याख्या - दामः ' प्रेष्य! ' प्रेषणयोग्यो 'भृतको ' वेतनेनोदकाद्यानयनविधायी, तथा भागिको यः षष्ठांशादिलाभेन कुष्यादौ व्याप्रियते, तथा कर्मकरः प्रतीतः [ तथा नायकाश्रितः कञ्चिद्धोगपरः ], तदेवं ते दामादयोऽन्य ( तरस्मिन् १ ) स्थ वायराधे शब्दाश्रवणादिके गुरुतरं दण्डं प्रयुञ्जन्ति प्रयोजयन्ति च । स च नायकस्तेषां दामादीनां बाह्यवर्षतानामन्य[तर][माप्यपराधे शब्दाश्रवणादिके गुरुतरं दण्डं प्रयुक्ते, तद्यथा-इमं दास सर्वस्त्रापहारेण दण्डयत सूपमित्यादिसूत्र सिद्धं यावदिममन्यतरेणाशुभेन कुस्मितमारेण व्यापादयत यूयं ।
जाविय से अभितरिया परिसा भवति, तं जहा- मायाति वा पिताति वा भायाति वा । भइणीति वा भज्जाइ वा पुस्ताइ वा सुण्हाइ वा धूयाइ वा, तेसि पि य णं अन्नयरंसि अहाल हुगंसि अवराहंसि सयमेव गरुयं दंड निवत्तेइ, सीओदगवियडांसे उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए