________________
सहिया गामणियंतिया कोई राहस्सिया, जाव ते तओ विप्पमुञ्चमाणा भुजो २ एलमूयचाए [ तमूत्ताए ] पञ्चायति । एस ठाणे अणारिए अकेवलिए जाव असम्बदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मीसगस्स विभङ्गे एवमाहिते ॥ [ सू० १९ ] - व्याख्या-अथापरस्य तृतीयस्य स्थानकस्य मिश्राख्यस्य विभङ्गः-स्वरूपमाख्यायते, अत्राधर्मपक्षेण युक्तो धर्मपक्षो मिश्र इत्युच्यते, तत्राधर्मस्य प्राचर्यादधर्मपक्ष एव दृष्टव्यः, एतदक्तं भवति-यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारां | प्राणातिपातादिनिवृत्ति कुर्वन्ति तथाप्याशयाविशुद्धत्वात् अमिनवे पित्तोदये सति शर्करामिश्रक्षीरपानक्दपरप्रदेशवृष्टिवद्विवक्षितकार्यासाधकत्वाभिरर्थकथासारते, तथा भिध्यासानुपानिपक्षीयधर्मपक्ष एवावगन्तव्यः। [ए]तदेव दर्शयितुमाहये हमे आरण्यका:-कन्दमूलफलाशिनस्तापसाः वनवासिनो, ये च आवसथिका:-गृहिणस्ते च कुत्तचित्पापस्थानानिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते च यधुपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति, तथापि ते आसुरीयेषु स्थानेषु किल्विषिकेषु उत्पद्यन्ते, इत्यादि सर्व वोक्तं भणनीय, यावत्नतश्ता मनुष्यमत्र प्रत्यायाता एलकमूकत्वेन उमोऽन्धतया जायन्ते, तदेवमेतत्स्थानमनार्य अकेवलं-असम्पूर्ण अनैयायिकमित्यादि यावदेकान्तमिध्याभूतं सर्वथैवैतदसाध्विति इतीयस्थानस्य मिश्रस्यायं विभङ्गा-स्वरूपमाख्यातमिति । उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रनं तदेव विशेषेण कथयति
अहावरे पढम[स्स] ठाणस्स अहम्मपक्खस्स विभंगे एवमाहिज्जति, इह खलु पाइणं वा ४