________________
स्याधर्मपक्षस्य पापोपादानभूतस्य — विभङ्गो ' विशेष स्वरूपमिति । साम्प्रतं द्वितीय धर्मोपादानभूतं पक्षमाश्रित्याह___ अहावरे दोच्चस्स ठाणस्त धम्मपक्खस्स विभंगे एवमाहिज्जति-इह खल्लु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया मणुस्सा भवंति, तं जहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे नीयागोया वेगे कायमंता वेगेहस्समंता वेगे सुवन्ना वेगे दुबन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं चणं खेत्तवरणि परिगहियाई भवंति, एसो आलाक्गो जहा पुंडरीए तहा नेयबो, जाव सबओ (वसंता)सब(ताए)याओ (1) परिनिवुडे ति बेमि, एस ठाणे आरिए केवले जाव सबदुक्खप्पहीणमग्गे एगंतसम्म साहू दोच्चस्स ठाणगस्स धम्मपक्खस्स विभंगे एवमाहिते ॥ ( सू० १०)॥ ___ व्याख्या-अपमालापकः सुगम एक, यथा पुण्डरीकाध्ययने तथेदापि सर्व निरवयर भणितम्यं, यावचे ' एवं ' | पूर्वोक्तन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिईता इत्यहमेवं ब्रवीमि । तदेव- 16 मेतत्स्थान कैवलिक प्रतिपूर्ण नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं, यावद्वितीयस्य स्थानस्य धाम्भिकस्यैष ' विभाः' स्वरूपव्याख्यानमिति । साम्प्रतं धर्माधर्मयुक्तं तृतीयस्थानमाश्रित्याह
अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिजति-जे इमे भवंति आरनिया आव- 1