________________
इच्छेयस्स कणस उडिया से अति, अणुट्टिया वेगे अभिगि [ज्झं]हति, अभिझंझाउरा अभिगि(ज्झं ) इंति, एस ठाणे अणारिए अकेवले अपडिपुन्ने अयाउए असंसुद्धे असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिवाणमग्गे अनिजामग्गे असवदुक्खप्प होण मग्गे । एगंतमिच्छे असाहू, एस खलु पढम (स्ल) ठाणस्ल अधम्मपक्खस्स विभंगे एत्रमाहि [ ए ] जाति ( सू० १७ )
व्याख्या -- इत्येतस्य पूर्वोक्तस्य स्थानस्यैश्वर्यलक्षणस्य शृङ्गारमूलक्ष्य साँसारिकस्य परित्यागबुद्ध्या 'एके' केचन विपर्यस्तमतयः पापण्डिकोत्थानेनोत्थिताः परमार्थम जानाना 'अभिभिज्नंति 'ति आभिमुख्येन लुभ्यन्ते - लोभवशगा भवन्तीत्यर्थः । तथा ' एके' केचन साम्प्रतेक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एवं सन्तः ' अभिशंस 'ति, झञ्झा-तृष्णा, तदातुराः सन्तोऽर्थेषु अत्यन्तं लुभ्यन्ते, अतो घेतत्स्थानमनाये महापुरुषैरनाचीर्णे, तथा ' अकेबलिये ' अशुद्धमिति, अस्मिन् स्थाने न केवलज्ञानावाप्तिरिति मात्रः । तथाऽपरिपूर्णमितरपुरुषाचीर्णत्वात्तथा सद्गुणविरहात् तुच्छं, तथानैयायिक न्याय मार्गाद्वहि [ असंशुद्धं समलं ] तथा ' असलगत्तणं ' ( असलगत्वं - ) इन्द्रियासंवरणरूपं अथवा न शल्यकर्त्तनं, न सिद्धिमार्गः, तथाऽशेष कर्मक्षय लक्षणायाः मुक्केन मार्गस्तथा अनिर्वाणमार्गः, तथा अनिर्माणमार्गस्तथा न सर्वदुःखानां प्रक्षीण मागी । कुत एवम्भूतं तत्स्थानं ? इत्याह-स्थाननामेकान्तेन मिध्यास्त्ररूपं, अत एव साधुः असदाचारवान झयं सत्पुरुषसेवितः पन्था येनास्मिन्मार्गो विपयान्वाः प्रवर्तन्ते, एवाचवाऽयं प्रथम[स्य ] स्थान