________________
..
पतिमा
M अइयायरक्खे दाहिणगामिए नेरइए कहपविखए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ।।
गागा-मण स्वाभिमानापम माया मं: येन भवताऽप्येवमादिश्यन्ते, किं कुर्म ? इत्यादि सुगम, यावत् हृदयेप्सित. मिति तथा किच'' युष्माकं ' आस्थकस्य' मुखस्य ' स्वद
ते[अथवा] यदेव त्वदीयास्यात् 'श्रवति' निर्गच्छति तदेव वयं कुर्मः। तथा तमेव राजानं तथाकीरमान दृष्टाऽन्येऽनार्याः एवं वदन्ति, तद्यथा-देवः खल्वयं पुरुषस्तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्या । तथा तमेवासदनुष्ठायिनं दृष्ट्वा ' आर्याः' विवेकिना-सदाचारा एवं ब्रुवते-अमिक्रान्तरकर्मा खल्वयं पुरुषो, हिंसादिप्रवृत्त इत्यर्थः । तथाऽसौ धूयते' रेणुत्रद्वायुना संसारचक्रवाले | प्राम्यते येन तद्भुतं-कर्म अष्टप्रकारं यस्य सोऽतिधूता, तथा अतीवात्मनः पापैः कर्मभिः रक्षा यस्य स आत्मरक्षा, संसारे | बहुभिः पापकर्ममिः बहुकालं स्थास्यतीति भावः, तथा दक्षिणदिग्मामी, यो हि क्रूरकर्मा साधुनिन्दापरायणः साधुदाननिषेधकः स दक्षिणदिम्मामुको भवति, दाक्षिणात्येषु नरकतिर्यकमनुष्याऽमरेत्पद्यते, 'नेरइए 'त्यादि, नरकेषु मवो नारका, तथा कृष्णपाक्षिकाx, इदमुक्तं भवति-प्रायेण दिक्षु मध्ये दक्षिणा दिगप्रशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य साधुप्रद्वेषमतेर्दानान्तरायविधायिनो दिमादिकं सर्वमप्रशस्तं दर्शितं, अन्यदपि यदप्रशस्तं गत्यादिकमबोधिलाभादिका तद्योजनीयमस्येति । एतद्विपरीतस्य सा शंसावत: सदनुष्ठानपरस्य अदक्षिणगामुकत्वं सुदेववं शुक्लपाक्षिकत्वं समानुषाया. तस्य सुलभबोधित्वमिस्येवमादिकं सद्धर्मानुष्ठायिनो भवतीति । साम्प्रतमुपसंजिघृक्षुराक
x" तथा आगामिनि काले नरकादुशो दुर्लभबोधिक चाय बाहुल्येन भविष्यति" इति वृवृत्तौ ।