________________
पद्धशरीरः [ दृढावयवा ], तथा 'पाचारियं 'ति प्रलम्बितं ' श्रोणीसूत्र' कटिसूत्रं मल्लदामकलापा, ४ तदेवं स यथोक्तभूषणभूषितः 'महतिमहालियाए 'ति विस्तीर्णायां कुटाकारशालायां ' महतिमहालये ' विस्तीर्णे सिंहामने समुपविष्टः 'बीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'सम्परिशतो' वेष्टितः, महता गीतवादिवतन्यादिरवेणोदारान् मानुष्यकान् भोगमोगान शुआनो विहरति ।
तस्स णं एगमवि आणवेमाणस्स जाव चतारि पंच जणा अवुत्ता चेव अब्भुटुंति । व्याख्या-तस्य व प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावञ्चत्वारः पन वा पुरुषाः अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः १ एतद्गमणमस्ताना .......
भण[६] देवाणुप्पिया! किं करेमो ? किं आहरेमो ? किं उवणेमो? किं उवढे[आचिट्ठा]मो? किं भे हियं इच्छियं ? किं भे आसगस्स सदति ? । तमेव पासित्ता अणारिया एवं वदंति-देवे !
खल्लु अयं पुरिसे देवसिणाए खलु अयं पुरिसे देवजीवणिज्जे खल्ल[ अयं पुरिसे, अन्नवि[य]णं | उवजीवंति, तमेव पासित्ता आरिया वदति-अभिकंतकूरकम्मे खलु अयं पुरिसे, अतिधूते
x“बहतं अखण्डितं वस्त्रं परिहितं येन स तथा, चन्दनन उत्क्षिप्तं सिक्तं' गात्रं शरीरं शरीरावयवा यस्य स तया, नानाविधविलेपनावलित इत्यर्थः।" इति हर्ष।
: