________________
सावधानुद्दानैः पापकर्मकृत्यैरुदारान्मानुष्यकान् भोगभोमान् [ते] सावधाऽनुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्शयति । तं जहा - अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले, [ स ] पुवावरं च णं पहाए कयत्रलिकम्मे कयकोउय मंगलपायच्छिते सिरसा पहाए कंठे मालकडे आविद्धमणिसुवणे कपियमालामउली पडिबद्धसरीरे वग्वारिय सोोणेसुत्तगमल्लदामकलावे अद्दतवत्थपरिहसे चंदणो [क्खिस ] किन्नगायसरीरे मतिमद्दालियाए कूडागारसालाए महति महालयंसि सीहासांसि इत्थीगुम्मसंपरिवुडे सबराइएणं, जोइणाय झियायमाणेणं महया हयनहगीयवाइयतंतीतलतालतु डितघण मुइंगपडुप्पवाइयरवेणं ओरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ ।
उपारूषा - तद्यथा - अमलकाले यथेप्सितं तस्य पापानुष्ठानात्सम्पद्यते एवं पानवस्त्रश्शयनासनादिकमपि यथाकाले सर्वमपि सम्पद्यते, यद्यदा प्रार्ध्यते तचदा सम्पद्यते, इत्यभिलषितार्थप्राप्तिमेव लेखतो दर्शयति, तद्यथा-विभूत्या स्नाता तथा कृतं देवतादिनिमितं बलिकर्म येन स तथा तथा कृतानि कौतुकान्यवतारणकादीनि तथा मङ्गलानि-दध्यक्षतचन्दनादीनि तथा दुःस्वप्नप्रतिघातकानि प्रायश्वितानि [ येन स ] कृतकौतुकमङ्गलप्रायश्चित्तः + तथा कल्पितमाला झुकु [टी]ट (१) प्रति+ तथा " शिरसि स्नातः नानाविधविलेपनावलितचे "ति बृहद्वृत्तौ । अत्र वृतिदभिप्रायेण मूळे कतिचित्पदानां प्राचा बिस्वमस्ति ।