________________
ते इणमेव जीवितं धिज्जीवितं संपडिब्रूहिंति, नाइ ते परलोगस्स अट्ठाए किंचि वि सिली संति, ते दुखति ते सोयंति ते जुनि ते तिप्पंति ते पिहंति ते परितपति ते दुक्खण- सोयण-जूरणतिप्पण-पिहृण-परितप्पण-वह- बंधण-परिकिलेसाओ अपडिविरता भवति । ते महया आरंभेणं ते महया समारंभेणं ते महया [आ]रंभसमारंभेणं विरूवरूवेहिं पावकम्मकिचेहि ओरालाई माणुसगाई भोग भोगाई भुंजित्तारो भवंति ।
}
व्याख्या—' ते इणमेवे 'त्यादि, ते हि साधुवर्गापवादिनः सम्प्रत्यनीका 'इदमेव जीवितं परापवादोनजीवितं ' विजीवितं ' साधुनिन्दापरायणं कुत्सितजीवितं [ सम्प्रतिबृंहन्ति ]- एतदेवामदूतजीवितं प्रशंसन्तीति, ते चेहलोके प्रतिबद्धाः साधुनिन्दाजीविनो मोहान्धाः साधून वदन्ति न च ते साधूनामनुष्ठानं स्त्रश्पमपि 'विष्यन्ति' समाश्रयन्ति, केवलं ते वचोभिः सान् दुःखयन्ति पीडामुत्पादयन्ति तथा तेऽज्ञानान्धास्तत्कुर्वन्ति येनाधिकं श्रोचन्ते परानपि शोचयन्ति दुर्भाषितादिभिः शोकश्चोत्पादयन्ति तथा ते परान् 'जूरयन्ति' गईन्ति तथा ' तिष्यन्ति ' सुखात् व्याययन्ति आत्मानं पथ, तथा अष्टधर्माण: असदनुष्ठानैः स्वतः पीड्यन्ते पराँश्च पीडयन्ति तथा ते पापेन कर्मणा ' परितप्यन्ते ' अन्तर्द अन्ते पथ परितापयन्ति, तदेवं ते सद्वृतेष्वसन्तो दुःखनशोचनादिक्लेशादप्रतिविस्ताः सदा भवन्ति, एवम्भूताय सन्तस्ते Harstrमेण महता समारम्भेण प्राणि परितापनरूपेण तथोमाभ्यामप्यारम्भसमारम्भाभ्यां 'विरूपरूपैश्व " नानाप्रकारैः