________________
व्यरू अवैकः अधिमिध्यादृरिभद्रकः साधु दृष्ट्वा प्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां स्वतःच निर्गच्छन् प्रविशद् वा नानाविधैः पायोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीत्येतदेव दर्शयति
अदुवा णं अच्छराए आफालित्ता भवति अदुवा णं फरुसं वादत्ता भवति कालेण वि से अणुप्पविटुस्स असणं वा ४ जाव नो दवावित्ता भवति, जे इमे भवंति वोन्नमंता भारुकंता अलसगा वलया किवणगा समणगा पवयति ।
व्याख्या - अथवेति पक्षान्तरोपग्रहार्थी, कचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितया अपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपादपसारयन् साधुद्दिश्याज्ञयाऽसया- अपुटिकाया आस्फालयिता भवति, अथवा तिरस्कारमापादयन् परुषं बचो ब्रूयात्, तद्यथा-ओदनमुण्ड ! निरर्थक कायक्लेश परायण ! दुर्बुद्धे 1 अपसराप्रतः, ततोऽसौ भ्रुकुटिं विदध्यादसभ्यं वा ब्रूयाद, तथा भिक्षाकालेनापि तस्य मिचोरन्वेम्पो भिश्वानरेभ्योऽनुपश्चात्प्रविष्टस्य मतोऽतिदृष्टतया अन्नादेन दापयिता भवति अपर दानोद्यतं निषेधयति, तस्प्रत्यनीकतया एवं ब्रूते- ये इमे पाषण्डिका भवन्ति ते एवम्भूता भवन्तीत्याह-' दोन मंत 'ति तृणकाष्ठादारादिकमध[म] ( १ ) कर्म्म तद्वन्तस्तथा भारेण-कुटुम्ब[मारेण पोलिका दि]मारेण वाऽऽकान्ताः परामग्नाः सुख लिप्सवोऽलप्ताः - क्रमागतं कुडुम्बं पालयितुमसमर्थाः, ते पाषण्डमाश्रयन्ति, तथा ' वसलग ति ' वृषला ' अघमरः शूद्रजाता, तथा 'कृपणाः' क्लीवा अकिञ्चित्कराः श्रमणा मंत्रन्ति, प्रवज्यां गृहन्तीति ।