________________
जानीयादित्यादि। ___ [से एगइओ णो वितिगिछइ,] तं जहा-गाहावईण वा गाहावतिपुत्ताण वा उधाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति अन्नण वा कप्पावेति अन्नं पि कप्पतं । समणुजाणति ।। १॥ से एगतिओ णो वितिर्गिछति, तं जहा-गाहावतीण वा गाहावतिपुत्ताण वा | उदृगसालाओ वा जाव गद्दभसालाओवा कंटगोंदिया[हिं ]ए पडिपिहित्ता सयमेव अगणिकाएणं । झामेइ जाव समणुजाणति ॥२॥से एगतिओ णो वितिगिछति, तं जहा-गाहावतीण वा गाहावति । पुत्ताण वा कुंडलं वा जाव मोत्तियं वा सयमेव अवहरति जाव समणुजाणति ॥३॥ से एगतिओ जो वितिगिछति, [तं जहा-] समणाणं वा माहणाणं वा [छत्तगंवा] दंडगं वा जाव चम्मच्छेद । [ण]गंवा सयमेव अवहरति जाव समणुजाणति ॥॥ इति से महया जाव उवक्खाइत्ता भवति।। ___व्याख्या---एते आलापकाः पूर्वपद् व्याख्येया:, विशेषस्त्वयं-प्राक्तनेवालापकेषु केनापि कारणेन कृषितः सन् पापक्रियाः कुरुते, बालापकेषु निरर्थकं पापं गृहाति, अयं विशेषः । साम्प्रतं विपर्यस्तदृष्टय आगादमिथ्यादृष्टयोऽमिघीयन्ते
से एगतिओ समणं वा माहणं वा दिस्सा नाणाविहहिं पावकम्मोहिं अचाणं उवक्खाइत्ता भवति ।