________________
जाणति, इति से महया जाव उपक्खाइत्ता भवति । ___ व्याख्या-अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपराजितो वा[ऽन्पेन ] केनचिनिमितेन वा कृषितः सभेतस्कुर्यात्- || श्रमणानां शाक्यादीनां माहनानां वा केनचिदादानेन कुपितः सन् दण्डन्छवादिक+ भुपकरण जातमपहरेन् , अन्येन वा हारयेत् अन्यं वा हरन्त समतुजानीयादित्यादि पूर्ववत् । एवं तावद्विरोधिनोऽमिहिताः साम्प्रतं इतरेऽभिधीयन्ते
से एगइओ नो वितिगिंछइ [तं जहा-] गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगणिकारणं ओसहीओ झामेति जाव अन्नपि झामतं समणुजाणति, इति[से ]महया जाव भवति । ___व्याख्या-कश्चित्पुरुषोऽत्यन्तमूर्खतया नोवितिगिंछइन स्वचेतसि विमृशते, यथाऽनेन कार्येण कृतेन परलोको महते दुःखाय भविष्यतीति न मीमांसतेऽतिमूर्खत्वाच, मदीयमिदमनुष्ठानं पापानुवन्धीत्येवं न पर्यालोचयति, ततश्च परलोकविरोधिनीक्रियाः कुर्यात् । एनदेवोदेशतो दर्शयति, [x तद्यथा-गृहपत्यादेनिनिमित्तमेव-तत्कोपकरणमन्तरेणैव 'स्वयमेव' आस्मना ' अग्निकायेन ' अग्निना 'औषधीः' शालिबीमादिकाः 'इमापयेत् ' दहेत्तथाऽन्येन दाहयेहान्तं च समनु
+ " भाण्डं किनिद्वस्तु ' मात्र ' पात्रं 'लद्विगं' यष्टि 'मिपिगं' दृषी आमनमिति यावत् 'चेटक' व 'चिलिमिलिग' | प्रच्छादनपटी 'चर्मक ' पादुकादि चर्मकछेक्नक ' शस्त्रादि चर्मकोशक' शवक्षेपकोत्थलक स्वयमपहरेत् ," इति हर्ष ।
x[ ] एतचिन्हान्तर्गत: पाठो नास्ति सास्वपि दीपिकाप्रतिध्वतो वृत्तितोऽनोवृतः ।