________________
सालाओ वा, कंटगचोंदियाहिं पडिपिहित्ता सयमेव अगणिकाएणं झामेइ अत्रेण वि झामावेति झामंतं पितं समजापति, इति से मझ्या पावकम्महिं उबकखाइत्ता भवति ।
व्याख्या
- अथैकः कञ्चित्केनचिनिमित्तेन गृहपत्यादेः कुपितस्तत्सम्बन्धी नामुष्ट्रादीनां 'शाला' गृहाणि कष्टकशाखाभिः 'विधाय ' स्थगयित्वा स्वयमेवाग्निकायेन दहेत् शेषं पूर्ववत् ।
,
से एगतिओ केइ आयाणेणं त्रिरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहावतीण वा गाहावतिपुत्ताण वा कुंडलं वा मणिं वा मोतियं वा सयमेव अवहरति अनेण वि अवहरावेति अवहतं[ प ] अन्नं समणुजाणति, इति से महया जाव भवति ।
व्याख्या--अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धिकुण्डलादिकं द्रव्यजातं स्वयमेवापहरेदवशिष्टं पूर्ववत् । साम्प्रतं पापण्डिकोपरि कुपितः सन् यत्कुर्याद्दर्शयति
से इओ के आदाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं समणाणं वा माहाणं वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्ठिगं वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मगं वा चम्मच्छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणु