________________
सुरायाः 'स्थाल' कोरमादि तेन विपक्षितलाभाभावात् कुपितो गृहपत्पादेरेतत्कृयादित्याह-स्वयमेवाग्निकायेनाग्निना खलकवींनि "शस्यानि' धान्यानि 'मापयत्'दहे इन्धन वा दाइयेहइतो वाऽन्यान्स मनुजानीयादित्येवमसौ महापापकर्ममिगत्मानमुपरल्यापयिता भवति । साम्प्रतमन्येन प्रकारेण पापोपादानमाह
से एगइओ केणइ आयागेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावतिपुत्ताण वा उहाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ BI कप्पेति अनेण वा कप्पावेति कप्पंतं [ पि ] अन्नं ससणुजाणति, इति से महया जाव भवति ।
___व्याख्या-अकः कश्चिन्नचित खलदानादिनाऽऽदानेन गृहपत्यादः कृषितस्तत्सम्बन्धिन उष्ट्रादेः स्वयमेवात्मना| पर्थादिना 'धूरिया[ घूरा ]ओ'रि जङ्घाः खलका वा 'कल्पयति' छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं ममनुजानीने, इत्येवमसावात्मानं पान कर्मणा उपख्यापयिता भवतीति । किश्च--
___ से एगतिओ केणइ आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहा| वतीण वा गाहावतिपुत्ताण वा उसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभ
* ' ट()(१) ' इति प्रत्यन्तरे। " नक्वायवयवान् ” इति हर्ष ० ।