________________
संतगतिया मणुस्सा परिसामज्झाओ उर्दुत्ता अहमेयं हणामि त्ति कटु तित्तिरं वा वगं वा लावगं वा कवोतगं वा कविजल वा अन्नयर वा तसं पाणं हंता जाव उवक्खाइत्ता भवति ॥ । __ व्याख्या-अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कृषितो वा परिषदो मध्यादुत्थायैवम्भूतां प्रतिज्ञां विदध्यात्, यथाऽहमेनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तितिरादिकं हन्ता छेता यावदात्मानं पापेन कर्मणा ख्या. पयिता भवतीति । अत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रतमपराधक्रुद्धान्दर्शयति___से एगईओ केणवि आयाणेणं विरुद्धे समाणे, अदुवाखलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावतिपुत्ताण वा सयमेव अगणिकाएणं सरसाइं झामेइ अनेण वि अगणिकाएणं | सस्साई झामावेइ अगणिकाएणं सस्साई झामतं पि अन्नं समणुजाणति, इति से महया पावहिं । कम्मोहिं अत्ताणं उवक्खाइत्ता भवति ।
व्याख्या-अथकः कश्चित् प्रकृत्या कोपना केनापि हेतुना इपिता सन् परस्यापकुर्यात् , तत्र शब्दादानेन केनचिदाक्रुष्टो निन्दितो वा विरुखेत, रूपादानेन तु बीमत्सं कश्चन दृष्ट्वाऽपशकनाध्यवसायेन कुप्येत, गन्धरसादिकं त्वादानं शणैन । दर्शयति-[ अथवा ] 'खलस्य' कृषितादिविशिष्टस्य दानं स्खलके [ स्खलस्य वालपधान्यादेनं, तेन पितोऽपवा