________________
Tr-
परिजविय हंता जाव उवक्खाइत्ता भवति ॥ १२ ॥ ___व्याख्या-कश्चित् गोपालकमावमादृत्य ' गोणं' वृषमं गोकुलाहालयित्वा 'परिजविय परिजथिय' पृथकृत्य | तस्य हन्ता छेत्ता इत्यादि पूर्ववत् ।। १२ ।।
से एगतिओ सोवणियभावं पडिसंधाय मणुस्सं [सुणयं] वा अन्नयां वा तसं पाणं हंता । जाव आहारं आहारेति, इति से महया पावहिं कम्महि अत्ताणं उबकावाहत्ता भवति ॥ १३ ॥ ____ व्याख्या-कश्चिञ्जयन्यकर्मकारी, सौ[ शौ ]बनिकभावं (-पापदिमा प्रतिपद्यते ), सारमेयं गृहीत्वा आखेटकक्रिया करोति, तेन मृगशूकरादिकं व्यापादयति, शेषं पूर्ववत् ॥ १३ ॥
से एगतिओ सोवणि[यंति]यभावं पडिसंधाय मणुस्सं वा अन्नयरं वा तसं पाणं हंता छेत्ता | जाव आहारं आहारेति, इति से महया पावहिं कम्महि अत्ताणं उवक्खाइत्ता भवति १४। [सू० १६]
व्याख्या--अथैका कश्चिन्महाक्रूरकर्मकारी प्रत्यन्तनिवासी क्रूरसारमेयपालको दुष्ट सारमेयपरिग्रहं प्रतिपय मनुष्यं । वा कश्चन पथिक-अम्यागतमन्यं वा मृगशूकरादिकं त्रसंप्राणिनं हन्ता भवति, तदेवमसौ महाक्रूरकर्मभिरात्मानमुपख्यापयिता भवतीति ॥ १४ || आजीविकार्थे पापकर्म उक्तं, अथ केनापि हेतुना यत्पापं क्रियते तदाह