________________
| पुनर्थ स्वजनाद्यर्थ वा सापादयति, योग पूर्णदत् ।। . "
से एगइओ साउणियभावं पडिसंधाय सउणियं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥९॥ ___ व्याख्या-कश्चिदघमोपायजीवी ' शकुना' लावकादयस्तैश्चरति, ततश्च तन्मांसाधर्थी 'शनि' पक्षिणं [अन्यं वा] तित्तिरादिकं व्यापादयति, शेषं पूर्ववत् ॥९॥
से एगइओ मच्छियभावं पडिसंधाय मच्छं वा अन्नयरं वा तसं पाणं इंता जाव उक्क्खाइत्ता भवति ॥१०॥ व्याख्या-कश्चिन्मात्स्यिकमावं प्रतिपद्यते, तद्भाव प्रतिपद्य जलचरजीवान् व्यापादयति, शेषं पूर्ववत् ॥ १० ॥
से एगइओ गोपायगभावं पडिसंधाय गोणं वा अन्नयरं वा तसं पाणं इंता जाव उवक्खाइत्ता भवद ॥ ११ ॥ ___ व्याख्या-यथा कश्चित्क्रूरकर्मकारी गोधातकमावं प्रतिपद्यते, शेषं पूर्ववत् ॥ ११ ।।
से एगतिओ गोपालगभावं पडिसंधाय तमेव गोणं [अन्नयरं वा तसं पाणं] परिजविय