________________
से एगतिए उरब्भियभावं पडिसंधाय उरब्भं वा अनतरं वा तसं पाणं ता जाव उवक्खाsar भवइ, एसो अभिलावो सवत्थ ६ ।
व्याख्या -- कांदबुचिः ' और अकमावं औरणिकभावं प्रतिपद्यते स च और निकस्तदर्णया तन्मांसादिना वात्मानं वर्त्तयति, तदेवमसौ तद्भावं प्रतिषध उर वा अन्यं वा त्रवा ( १ ) प्राणिनं स्वमाँसपुष्प व्यापादयति, तस्य वा हन्ता छेत्ता भवतीति शेषं पूर्ववत् ॥ ६ ॥
से एगतिए सोयरियभावं पंडिसंधाय महिसं वा अन्नयरं वा तसं पाणं दंता जाव उवक्खाइता भवति ॥ ७ ॥
व्याख्या - कश्चित् शौ (व) निक+भावं ( शौवनिका ) चाण्डालाः वाटिकास्तद्भावं प्रतिपद्यते, शेषं पूर्ववत् ॥ ७ ॥ से एगइओ बागुरियभावं पडिसंधाय मियं वा अन्नयरं वा तसं वा पाणं हंता जाव उवक्खाइत्ता भवति ॥ ८ ॥
व्याख्या— कश्चित्पापात्मा ' वागुरिकमावं ' लुब्धकवं प्रतिपद्य वागुरया मृगं अन्यं वा असं प्राणिनं शशकादिकमात्म+ "अत्रान्तरे लौकरिकपदं तच खबुद्ध्या व्याख्येयं सौकरिका:- श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः " इति वृत्तौ ।