________________
आहारं आहारेति इति से महया पावहिं कम्मेहि अत्ताणं उवक्खाइत्ता भवति ॥३॥ ____ व्याख्या--'अथैकः कश्चिदागन्तुकस्य पथिकादेर्धनवतः प्रातिपथिकमा प्रतिपद्यते-सम्मुखं गत्वा प्रच्छन्नो मार्ग बवा तिष्ठति, ततः प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छत्ता पावदपदावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति ॥ ३ ॥
से एगतिए संधिच्छेदनाचं पडिसंबाप तोष सथि छेत्ता भत्ता जाव इति से महया पावेहि | कम्मेहिं अत्ताणं उवक्खाइत्ता भवति ॥ ४ ॥ ____ व्याख्या---एकः कश्चित्पुरुषो विरूपकर्मणा जीवितार्थी सन्धिच्छेदकभावं' खत्रखननत्वं प्रतिपद्यते, ततोऽसौ 'सन्धि छिन्दन् ' खात्रं खनन् प्राणिनां हन्ता छेत्ता भेत्ता भवतीत्येतच्च कृत्वाऽऽहारमाहारयतीत्येवमसौ महद्भिः पापकर्मभिः संसारे भ्रमति ॥४॥
से एगतिए गंठिच्छेद[ग]भावं पडिसंधाय तमेव गंठिं छेत्ता भेचा जाव इति से महया पावहिं कम्महिं अप्पाणं उवक्खाइत्ता भवति ॥ ५॥
व्याख्या-अथ कश्चित्पापकर्मकारी घुघुरादिना ग्रन्थिच्छेदकमा प्रतिपद्य तमेव हन्ता छेत्ता यावत् परद्रव्यमादाय भी कर्मवन्धं करोति, ततः संसारे पर्यटतीति पूर्ववत् ॥ ५ ॥