________________
| तद्व्यं गृहीतुमनाः पथिकं [दण्डादिभिः ] हन्ता मवति, तथा छेत्ता मवति खङ्गादिभिः, तथा भेत्ता [वजमुख्यादिमिः]
लम्पयिता-केशाकर्षमादिकदर्थनतः, तथा विलुम्पयिताऽत्यन्त दुःखमुत्पादयति, तथाऽपद्रावयति जीविताव्यपरोपयति ।। तदेवमादिकं कृत्वाऽऽहारमाहारयति, एतदुक्तं भवति-गलककः कश्चिदन्यस्य धनवतोऽनुगामुकमावं प्रतिपद्य तं बहुविधैरुपायविधम्मे पातयित्वा, भोगार्थी-मोहान्ध इहलोकार्थी तस्य धनक्तो गलकर्सनादिकं कृत्वा तस्य द्रव्यजातमादायाss. हारादिकां मोगक्रियां विधत्ते, इत्येवमसौ 'महद्भिः' रैः 'कममि स्नुष्ठानमहापातकभूतैस्तीवानुभावैरात्मानमुपख्यापयिता | मवति । तथाहि-असो महापापकारीस्येवमात्मानं ख्यापयति । तथा लोके तद्विपाकाऽऽपादितेनावस्थाविशेषेण नारक- IN तिर्यगादिगतावात्मानमाख्यापयिता भवति ॥ १ ॥
से एगइओ उवचरगभावं पडिसंधाय तमेव उवचरितं हंता छेत्ता भेत्ता जाव आहारं आहारेति, इति से महया पावेहि कम्महि अत्ताणं उवक्ताइत्ता भवति ॥ ९ ॥
___ व्याख्या--एकः कश्चिदकर्तव्यकारी कस्यापि धनवतो धनं जिघृक्षुः उपचारकभाव प्रतिसन्धाय पश्चातं नानाविधैV रुपायैरुपचरति, उपचर्य च विश्रम्भे पातयित्वा तद्रव्यार्थी तस्य हन्ता छेत्ता मेत्ता यावदपदावयिता भवतीत्येवमसौ [ आत्मानं ) महद्भिः पापैः कर्मभिरुपाख्यापयिता भवतीति ॥२॥
से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिचा हंता छेत्ता जाव उद्दवइत्ता