________________
सोतणियंतिए १४ । ____ व्याख्या--अथवा 'आनुगामिका' कवितकार्यकरणाय गच्छति, तमनुगच्छति, अथवा अकार्यकरणाय, अथवाऽपकारकर्यपकारकृते विश्वसनाय उपचारको मवति, अथवा तस्य प्रातिपथिको भवति, प्रतिपथ' सन्मुखमागच्छति, अथवा स्वजनाद्यर्थ सन्धिच्छेदको ( ग्रन्थिच्छेदकश्चापि ) भवति-चौर्य प्रतिपद्यते, तथोर! मैंपैश्चरति, औरधिको मरति, [ अथवा || सौकरिकः ] अथवा शकुनिभिश्चरति शाकुनिको भवति, अथवा 'वागुरया' मृगाऽदिवन्धनरख्या परति रक्षकः | x[चागुरि], अथवा मत्स्येश्वरति मात्स्यिकाच्छिका, अथवा गोपालमा प्रतिपद्यते, अथवा गोपातकः स्यात. अथवा | अभिश्चरति शौवनि-गुना परिचालको मात, अथक मृगषां कुर्वन् वभिगषातं करोति । अथैतानि चतुर्दशस्थानानि आदितो विश्णोति--
से एगतिओ आणुगामियं भावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भत्ता लंपइत्ता विलंपइत्ता उद्दवइत्ता आहारं आहारेति इति से महया पावहिं कम्मेहिं अचाणं उवक्खाइत्ता भवइ ॥१॥ व्याख्या-तत्रैकः कश्चिदात्माअर्थ अपरस्य नामान्तरं गच्छतः किञ्चिद्व्यजातमवगम्य केट के गत्वा अवसरं लब्ध्वा ४ मूले शाकुनिकवागुरिकयोः स्थाने वागुरिकशाकुनिकयोरिति व्यत्ययेन निर्देशः ।