________________
एडसूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्यतया मुकतया वा प्रत्यागच्छन्ति । ततोऽपि नानाप्रकारेषु यातनास्थानेषु नारकतिर्यगादिषूत्पद्यन्ते ।
साम्प्रतं गृहस्थानुद्दिश्या धर्मपक्षासेवनमुच्यते-
से एगइओ आयउं वा णायहेउं वा, सयणहेउं वा अगारहेडं वा परिवारहेडं वा नाय[ गं वा ] ( ? ) सहवासियं वा णिस्साए ।
व्याख्या - स एकः कदाचित् कोऽपि गृहस्थः निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकमयः कर्मपरतन्त्रः सुखमोगमिच्छन् आत्मनिमिचं यानि कर्कशानि कर्माणि कुरुते तान्याह - ' आयहेउं वा, ' आत्मनिमित्तं, तथा ज्ञातयः स्वजनास्तनिमितं, तथा ' अगारनिमित्तं ' गृहसंस्करणार्थं, सामान्येन वा कुटुम्बाऽर्थं [वा ] परिवारनिमित्तं दासीदास - कर्मकरादिकते, तथा ज्ञात एत्र ' ज्ञातकः परिचितस्तमुद्दिश्य 'सहवासिक' प्रातिवेश्मिकमुद्दिश्य, एतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः । तानि च दर्शयितुमाह
2
अदुवा अणुगामिए १, अदुवा उवचरए २, अदुवा पाडिपहिए ३, अदुवा संधिच्छेद ४, अदुवा गठिच्छेद ५, अदुवा उरबिभए ६, अदुवा सोयरिए ७, अदुवा वागुरिए ८, अदुवा साउणिए ९, अदुवा मच्छिए १०, अदुवा गोवालए ११, अदुवा गोघायए १२, अदुवा सोवणिए १३, अदुवा